पुराण विषय अनुक्रमणिका PURAANIC SUBJECT INDEX (Shamku - Shtheevana) Radha Gupta, Suman Agarwal & Vipin Kumar
|
|
श्रौषट् यथा शतपथब्राह्मणे १.५.२.१८ कथनमस्ति, यदि वर्षणस्य कामना अस्ति, तदा सोमयागे अध्वर्युः ओ श्रावय व्याहृत्या पुरोवातं सृजति, आग्नीध्रः अस्तु श्रौषट् व्याहृत्या अभ्राणि संप्लवते, यज व्याहृत्या स्तनयित्नुं सृजते, ये यजामह व्याहृत्या विद्युतं एवं वौषट् उच्चारणेन वर्षा भवति। अत्र अभ्रशब्दः विचारणीयः अस्ति। अयं प्रतीयते यत् अभ्रस्य प्रथमावस्था धूम्रः अस्ति। अध्वर्युः यत्किंचिदपि कामयते, तत् आग्नीध्रस्य चेतना कति सीमातः स्वीकरोति, अयं धूम्रजननेन आविर्भविष्यति। अयं प्रतीयते यत् श्रौषट् शब्दः वेदमन्त्रेषु श्रुष्टिः शब्देन सह सम्बद्धः अस्ति। निरुक्तशास्त्र ६.१२ अनुसारेण श्रुष्टिः क्षिप्रनामः अस्ति। अर्थात् पितृयानमार्गे या क्रिया मन्दगत्यात्मकः अस्ति, तस्याः क्षिप्रकरणस्य अपेक्षा अस्ति। ऋग्वेदे ६.०१३.०१ श्रुष्टिः रय्याः विशेषणमस्ति।
संदर्भाः प्रजापतिर् वावेदम् अग्र आसीत्। सो ऽक्रामयत - बहु स्यां, प्रजायेय, भूमानं गच्छेयम् इति। सो ऽशोचत्। सो ऽतप्यत। तं शोचन्तं तप्यमानं प्राणा अभ्यवदन् - वयं वा इमं यज्ञम् अदृशम् तेन त्वा याजयामेति। सो ऽब्रवीत् - तं कथम् अद्राष्ट, कतमम् अद्राष्टेति। ते ऽब्रुवन्न् - आश्रावयास्तु श्रौषट्। यज ये यजामहे। वौषड् इत्य् एतम् अदृश्मेति। सो ऽवेद् - अदृशन् वा इति। यत् पञ्चासन्, पांक्तो यज्ञः। - जैब्रा २.२६१ अपर आग्नीध्रः १ स्फ्यं चेध्मसंनहनानि चान्वारभेते २ ब्रह्माणमामन्त्रयते ब्रह्मन् प्रवरायाश्रावयिष्यामि इति ३ प्रसूतो ब्रह्मणाश्रावयति आश्रावय इति ओश्रावय इति वा ४ अस्तु श्रौषट् इत्याग्नीध्रः प्रत्याश्रावयति ५ तत्रैषोऽत्यन्तप्रदेशो यत्र क्व चाध्वर्युराश्रावयेन्नित्यमेवाग्नीध्रोऽपरेणोत्करं दक्षिणामुखस्तिष्ठन् स्फ्यँ सेध्मसंनहनमूर्ध्वं धारयमाणः प्रत्याश्रावयति ६ आग्नीध्रागारे तु सोमे ७ आश्राव्य प्रवरं प्रवृणीते अग्निर्देवो होता देवान् यक्षद् विद्वाँ श्चिकित्वान् मनुष्वद्भरतवददोवददोवत् इति यथार्षेयो यजमानः – भरद्वाजश्रौतसूत्रम् २.१५.८ द्यौर्जुहू , अन्तरिक्षम् उपभृत् , पृथिवी ध्रुवा, दिश आज्यधानी , असा आदित्यः स्रुवः, स यत् ॥ ओं श्रावय ॥ इत्याह जुह्वं तेन युनक्ति ॥ अस्तु श्रौषट् ॥ इत्य् उपभृतं ॥ यज ॥ इति ध्रुवां ॥ ये यजामहे ॥ इत्याज्यधानीम् , वषट्कारेण स्रुवं , जुह्वा अधि ध्रुवां अभिघारयति ध्रुवाया अधि जुह्वम्, असौ ह्यस्यै प्रयच्छतीयम् अमुष्यै – मैसं ४.१.११ ओं श्रावय ॥ अस्तु श्रौषट् ॥ घर्मस्य यज ॥ अश्विना घर्मं पिबतं हार्द्रानुम् , अनु मां द्यावापृथिवी अनु मेऽमंसाताम् – मैसं ४.९.९ ओ श्रावयेति वै देवाः । पुरोवातं ससृजिरेऽस्तु श्रौषडित्यभ्राणि समप्लावयन्यजेति विद्युतं ये यजामह इति स्तनयित्नुं वषट्कारेणैव प्रावर्षयन् – माश १.५.२.१८ तत्रो अध्वर्युं ब्रूयात्पुरोवातं च विद्युतं च मनसा ध्यायेत्यभ्राणि मनसा ध्यायेत्यग्नीधं स्तनयित्नुं च वर्षं च मनसा ध्यायेति होतारं सर्वाण्येतानि मनसा ध्यायेति ब्रह्माणं – माश १.५.२.१९ ओ श्रावयेति वै देवाः । विराजमभ्याजुहुवुरस्तु श्रौषडिति वत्समुपावासृजन्यजेत्युदजयन्ये यजामह इत्युपासीदन्वषट्कारेणैव विराजमदुहतेयं वै विराड् – माश १.५.२.२० श्रुष्टीवानो हि दाशुषे देवा अग्ने विचेतसः। तान्रोहिदश्व गिर्वणस्त्रयस्त्रिंशतमा वह॥ १.०४५.०२ श्रुष्टीवानो "हि । श्रुष्टिः फलस्य दानम् । तद्भाजः खलु वनेषु जायुर्मर्तेषु मित्रो वृणीते श्रुष्टिं राजेवाजुर्यम्॥ १.०६७.०१ श्रुष्टिम् । शु आशु अश्नुते कर्माणि व्याप्नोतीति श्रुष्टिर्यजमानः । क्षिप्रेण कर्मणामनुष्ठातेत्यर्थः। एता व्रता मिनन्ति नृभ्यो यदेभ्यः श्रुष्टिं चकर्थ॥ १.०६९.०७ श्रुष्टिम् । शु आशु अश्नुते व्याप्नोतीति श्रुष्टिर्यज्ञफलरूपं सुखम् । तत् “चकर्थ कृतवानसि अग्नीषोमा पिपृतमर्वतो न आ प्यायन्तामुस्रिया हव्यसूदः। अस्मे बलानि मघवत्सु धत्तं कृणुतं नो अध्वरं श्रुष्टिमन्तम्॥ १.०९३.१२ श्रुष्टिमन्तम् । श्रुष्टीति धननाम । शु आशु अश्यते व्याप्यते इति श्रुष्टिः । आ वां रथं पुरुमायं मनोजुवं जीराश्वं यज्ञियं जीवसे हुवे। सहस्रकेतुं वनिनं शतद्वसुं श्रुष्टीवानं वरिवोधामभि प्रयः॥ १.११९.०१ श्रुष्टीवानम् । श्रुष्टीति क्षिप्रनाम । क्षिप्रं संभजमानं यद्वा सुखवन्तम् । शुष्मिन्तमो हि ते मदो द्युम्निन्तम उत क्रतुः। अध स्मा ते परि चरन्त्यजर श्रुष्टीवानो नाजर॥ १.१२७.०९ श्रुष्टीवानो “न दूता इव । ते यथा वार्ताविशेषप्रदानेन राजानं सेवन्ते तद्वत् तद्वो जामित्वं मरुतः परे युगे पुरू यच्छंसममृतास आवत। अया धिया मनवे श्रुष्टिमाव्या साकं नरो दंसनैरा चिकित्रिरे॥ १.१६६.१३ श्रुष्टिमाव्य कीर्तिं स्तुतिं वा रक्षित्वा
यद्ध स्या त इन्द्र श्रुष्टिरस्ति यया बभूथ जरितृभ्य ऊती । श्रुष्टिः सर्वत्र श्रूयमाणा समृद्धिः पिशङ्गरूपः सुभरो वयोधाः श्रुष्टी वीरो जायते देवकामः। प्रजां त्वष्टा वि ष्यतु नाभिमस्मे अथा देवानामप्येतु पाथः॥ २.००३.०९ श्रुष्टी क्षिप्रगुणः अग्ने यजस्व हविषा यजीयाञ्छ्रुष्टी देष्णमभि गृणीहि राधः। त्वं ह्यसि रयिपती रयीणां त्वं शुक्रस्य वचसो मनोता॥ २.००९.०४ देष्णं देयं राधोऽन्नं श्रुष्टी ॥ श्रुष्टीति क्षिप्रनाम ॥ क्षिप्रमभिगृणीहि । शतं वा यस्य दश साकमाद्य एकस्य श्रुष्टौ यद्ध चोदमाविथ। अरज्जौ दस्यून्समुनब्दभीतये सुप्राव्यो अभवः सास्युक्थ्यः॥ २.०१३.०९ श्रुष्टौ सुखनिमित्ते अध्वर्यवो यन्नरः कामयाध्वे श्रुष्टी वहन्तो नशथा तदिन्द्रे। गभस्तिपूतं भरत श्रुतायेन्द्राय सोमं यज्यवो जुहोत॥ २.०१४.०८ श्रुष्टी क्षिप्रमिंद्रे सोमं वहंतः प्रापयंतो यूयं तदभिलषितं फलं नशथ । प्राप्नुत। अध्वर्यवः कर्तना श्रुष्टिमस्मै वने निपूतं वन उन्नयध्वम्। जुषाणो हस्त्यमभि वावशे व इन्द्राय सोमं मदिरं जुहोत॥ २.०१४.०९ सोमं श्रुष्टिं सुखकरं कर्तन कुरुत ॥ अहेळता मनसा श्रुष्टिमा वह दुहानां धेनुं पिप्युषीमसश्चतम्। पद्याभिराशुं वचसा च वाजिनं त्वां हिनोमि पुरुहूत विश्वहा॥ २.०३२.०३ अहेळता अक्रुध्यता मनसा श्रुष्टिं सुखकरीं दुहानां दोग्ध्रीं पिप्युषीं प्रवृद्धां पीनां ॥
विश्वस्य हि श्रुष्टये देव ऊर्ध्वः प्र बाहवा पृथुपाणिः सिसर्ति । विश्वस्य श्रुष्टये जगतः सुखाय आ जुहोता स्वध्वरं शीरं पावकशोचिषम्। आशुं दूतमजिरं प्रत्नमीड्यं श्रुष्टी देवं सपर्यत॥ ३.००९.०८ विश्वस्य श्रुष्टये जगतः सुखायोर्ध्व उद्गतः सन् ईळे अग्निं विपश्चितं गिरा यज्ञस्य साधनम्। श्रुष्टीवानं धितावानम्॥ ३.०२७.०२ श्रुष्टीवानं सुखवन्तं यद्वा वेगवन्तं आ ते सपर्यू जवसे युनज्मि ययोरनु प्रदिवः श्रुष्टिमावः। इह त्वा धेयुर्हरयः सुशिप्र पिबा त्वस्य सुषुतस्य चारोः॥ ३.०५०.०२ प्रदिवः पुरातनस्त्वं “ययोः अश्वयोः “श्रुष्टिं वेगम् । श्रुष्टीति क्षिप्रनाम इति यास्कः । तम् “अनु “आवः अनुगच्छसि । एकं वि चक्र चमसं चतुर्वयं निश्चर्मणो गामरिणीत धीतिभिः। अथा देवेष्वमृतत्वमानश श्रुष्टी वाजा ऋभवस्तद्व उक्थ्यम्॥ ४.०३६.०४ श्रुष्टी इति क्षिप्रनामैतत् । क्षिप्रम् “उक्थ्यं स्तुत्यं भवति ॥ यूयं रयिं मरुतः स्पार्हवीरं यूयमृषिमवथ सामविप्रम्। यूयमर्वन्तं भरताय वाजं यूयं धत्थ राजानं श्रुष्टिमन्तम्॥ ५.०५४.१४ राजानं दीप्तं स्वामिनं वा “श्रुष्टिमन्तं सुखवन्तम् । पुत्रमित्यर्थः । धत्थ त्वद्विश्वा सुभग सौभगान्यग्ने वि यन्ति वनिनो न वयाः। श्रुष्टी रयिर्वाजो वृत्रतूर्ये दिवो वृष्टिरीड्यो रीतिरपाम्॥ ६.०१३.०१ रयिः पशुसंघश्च त्वत्सकाशादेव “श्रुष्टी क्षिप्रं व्येति निर्गच्छति । ‘ पशवो वै रयिः पशूनेवावरुन्धे ' (तै. सं. १. ५. ७.२) इति तैत्तिरीयकम् । श्रुष्टी वां यज्ञ उद्यतः सजोषा मनुष्वद्वृक्तबर्हिषो यजध्यै। आ य इन्द्रावरुणाविषे अद्य महे सुम्नाय मह आववर्तत्॥ ६.०६८.०१ श्रुष्टी क्षिप्रः । तथा च यास्कः - श्रुष्टीति क्षिप्रनामाशु अष्टीति ' (निरु. ६. १२) पुरोळा इत्तुर्वशो यक्षुरासीद्राये मत्स्यासो निशिता अपीव। श्रुष्टिं चक्रुर्भृगवो द्रुह्यवश्च सखा सखायमतरद्विषूचोः॥ ७.०१८.०६ भृगवः “द्रुह्यवश्च योधाश्च सुदासः तुर्वशस्य च “श्रुष्टिम् आशुप्राप्तिं “चक्रुः ईयुर्गावो न यवसादगोपा यथाकृतमभि मित्रं चितासः। पृश्निगावः पृश्निनिप्रेषितासः श्रुष्टिं चक्रुर्नियुतो रन्तयश्च॥ ७.०१८.१० श्रुष्टिं शीघ्रप्राप्तिं “चक्रुः ते हि यज्ञेषु यज्ञियास ऊमाः सधस्थं विश्वे अभि सन्ति देवाः। ताँ अध्वर उशतो यक्ष्यग्ने श्रुष्टी भगं नासत्या पुरंधिम्॥ ७.०३९.०४ श्रुष्टी । क्षिप्रनामैतत् । क्षिप्रं “भगम् एतत्संज्ञकं देवं ओ श्रुष्टिर्विदथ्या समेतु प्रति स्तोमं दधीमहि तुराणाम्। यदद्य देवः सविता सुवाति स्यामास्य रत्निनो विभागे॥ ७.०४०.०१ विदथ्या विदथेन त्वदीयेन चित्तेन संपाद्या “श्रुष्टिः सुखमस्मान् “ओ आ “समेतु आगच्छतु । अथवा श्रुष्टिर्वेगवती विदथ्या विदथे यज्ञे क्रियमाणास्मदीया स्तुतिर्युष्मानागच्छतु । अहेम यज्ञं पथामुराणा इमां सुवृक्तिं वृषणा जुषेथाम्। श्रुष्टीवेव प्रेषितो वामबोधि प्रति स्तोमैर्जरमाणो वसिष्ठः॥ ७.०७३.०३ श्रुष्टीवेव। श्रुष्टीति क्षिप्रनाम । क्षिप्रगन्ता दूत इव “प्रेषितः अहम् "अबोधि । बोधयति शीघ्रं गन्तव्यमिति । श्रुष्ट्यग्ने नवस्य मे स्तोमस्य वीर विश्पते। नि मायिनस्तपुषा रक्षसो दह॥ ८.०२३.१४ मे मदीयं “स्तोमस्य स्तोत्रशस्त्रादिकं “श्रुष्टी श्रुत्वा विश्वे हि त्वा सजोषसो देवासो दूतमक्रत। श्रुष्टी देव प्रथमो यज्ञियो भुवः॥ ८.०२३.१८ श्रुष्टी । श्रुष्टीति क्षिप्रनाम । क्षिप्रं “यज्ञियः देवानां हविर्दातृत्वेन यज्ञार्हः "भुवः भूयाः ।। यथा मनौ सांवरणौ सोममिन्द्रापिबः सुतम्। नीपातिथौ मघवन्मेध्यातिथौ पुष्टिगौ श्रुष्टिगौ सचा॥ ८.०५१.०१ श्रुष्टिगौ । श्रुष्टिः शीघ्रव्यापिनी गौर्यस्य तादृशे मयि च । 'श्रुष्टीति क्षिप्रनाम आशु अष्टि ' इति निरुक्तमत्रानुसंधेयम् । वयं हि वां हवामहे विपन्यवो विप्रासो वाजसातये। ता वल्गू दस्रा पुरुदंससा धियाश्विना श्रुष्ट्या गतम्॥ ८.०८७.०६ श्रुष्टी । श्रुष्टीति क्षिप्रनाम । क्षिप्रमस्मभ्यं धनादिदानाय “आ “गतम् आगच्छतम् ॥ इन्द्रमच्छ सुता इमे वृषणं यन्तु हरयः। श्रुष्टी जातास इन्दवः स्वर्विदः॥ ९.१०६.०१ स हि क्षेमो हविर्यज्ञः श्रुष्टीदस्य गातुरेति। अग्निं देवा वाशीमन्तम्॥ १०.०२०.०६ हिनोता नो अध्वरं देवयज्या हिनोत ब्रह्म सनये धनानाम्। ऋतस्य योगे वि ष्यध्वमूधः श्रुष्टीवरीर्भूतनास्मभ्यमापः॥ १०.०३०.११ युनक्त सीरा वि युगा तनुध्वं कृते योनौ वपतेह बीजम्। गिरा च श्रुष्टिः सभरा असन्नो नेदीय इत्सृण्यः पक्वमेयात्॥ १०.१०१.०३ आपी वो अस्मे पितरेव पुत्रोग्रेव रुचा नृपतीव तुर्यै। इर्येव पुष्ट्यै किरणेव भुज्यै श्रुष्टीवानेव हवमा गमिष्टम्॥ १०.१०६.०४
|