पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(Shamku - Shtheevana)

Radha Gupta, Suman Agarwal & Vipin Kumar

 

Home

 

Shamku -  Shankushiraa  ( words like Shakata/chariot, Shakuna/omens, Shakuni, Shakuntalaa, Shakti/power, Shakra, Shankara, Shanku, Shankukarna etc. )

Shankha - Shataakshi (Shankha, Shankhachooda, Shachi, Shanda, Shatadhanvaa, Shatarudriya etc.)

Shataananda - Shami (Shataananda, Shataaneeka, Shatru / enemy, Shatrughna, Shani / Saturn, Shantanu, Shabara, Shabari, Shama, Shami etc.)

Shameeka - Shareera ( Shameeka, Shambara, Shambhu, Shayana / sleeping, Shara, Sharada / winter, Sharabha, Shareera / body etc.)

Sharkaraa - Shaaka   (Sharkaraa / sugar, Sharmishthaa, Sharyaati, Shalya, Shava, Shasha, Shaaka etc.)

Shaakataayana - Shaalagraama (Shaakambhari, Shaakalya, Shaandili, Shaandilya, Shaanti / peace, Shaaradaa, Shaardoola, Shaalagraama etc.)

Shaalaa - Shilaa  (Shaalaa, Shaaligraama, Shaalmali, Shaalva, Shikhandi, Shipraa, Shibi, Shilaa / rock etc)sciple, Sheela, Shuka / parrot etc.)

Shilaada - Shiva  ( Shilpa, Shiva etc. )

Shivagana - Shuka (  Shivaraatri, Shivasharmaa, Shivaa, Shishupaala, Shishumaara, Shishya/de

Shukee - Shunahsakha  (  Shukra/venus, Shukla, Shuchi, Shuddhi, Shunah / dog, Shunahshepa etc.)

Shubha - Shrigaala ( Shubha / holy, Shumbha, Shuukara, Shoodra / Shuudra, Shuunya / Shoonya, Shoora, Shoorasena, Shuurpa, Shuurpanakhaa, Shuula, Shrigaala / jackal etc. )

Shrinkhali - Shmashaana ( Shringa / horn, Shringaar, Shringi, Shesha, Shaibyaa, Shaila / mountain, Shona, Shobhaa / beauty, Shaucha, Shmashaana etc. )

Shmashru - Shraanta  (Shyaamalaa, Shyena / hawk, Shraddhaa, Shravana, Shraaddha etc. )

Shraavana - Shrutaayudha  (Shraavana, Shree, Shreedaamaa, Shreedhara, Shreenivaasa, Shreemati, Shrutadeva etc.)

Shrutaartha - Shadaja (Shruti, Shwaana / dog, Shweta / white, Shwetadweepa etc.)

Shadaanana - Shtheevana (Shadaanana, Shadgarbha, Shashthi, Shodasha, Shodashi etc.)

 

 

श्याव-शबल

पुराणेषु सार्वत्रिकरूपेण श्यावशबलौ सरमा शुन्याः(द्र. सरमा उपरि टिप्पणी) श्वानौ पुत्रौ स्तः। ते यमस्य मार्गस्य पथिरक्षितारौ स्तः। प्रेतानां एताभ्यां श्वानाभ्यां रक्षणाय बलिप्रदानस्य निर्देशमस्ति। वैदिकवाङ्मये श्यामशबलयोः एकं रूपं अहोरात्रौ स्तः। एकः कृष्णः अस्ति, एकः चित्रः। कृष्णस्य अष्टसखीनां मध्ये वायव्यदिक्सु या सखी अस्ति, सा श्यामला अस्ति। तस्याः कृत्यं रंगप्रदानं अस्ति। श्यामला यमस्य भार्यायाः नाम अप्यस्ति। एतानि संकेतानि सन्ति यत् श्यामः अथवा श्यावः केनापि प्रकारेण शुष्कसाधनातः सम्बद्धः अस्ति यस्मिन् आह्लादजननस्य आवश्यकता अस्ति। वैदिकवाङ्मये श्यावशबलयोः श्वानयोः विकासं श्यावाश्व एवं श्यावाश्व-पुत्र अन्धीगु रूपे अस्ति(ऋग्वेदः ९.१०१)। अस्मिन् सूक्ते श्वानस्य हननस्य निर्देशमस्ति। यदा शुनोः हननं भविष्यति, तदैव अश्वस्य विकासं भविष्यति। डा. फतहसिंहानुसारेण एकः अक्षः अस्ति यस्मिन् द्यूतः, आकस्मिकता विद्यमानः अस्ति। अन्यः अश्वः अस्ति यत्र आकस्मिकतायाः, भविष्यस्य  लोपः भवति। ताण्ड्यब्राह्मणे ८.५.९  कथनमस्ति यत् यदा श्यावाश्वः धन्वस्य, मरुस्थलस्य वृष्ट्या अतिक्रमणे समर्थः भवति, तदैव सः गातुं, यज्ञस्य पथं विन्दति। सामवेदे यः श्यावाश्यम् साम अस्ति, तस्य उद्देश्यं अयमेव अस्ति, एवं कथनमस्ति। अस्य साम्नः गानं तृतीयसवने भवति। श्यावाश्वमोपरि आन्धीगवं साम्नः गानं भवति। ऋग्वेदः ९.१०१ अनुसारेण अन्धीगुः श्यावाश्वस्य पुत्रः अस्ति। आन्धीगवं साम्नः फलं अन्नाद्यस्य प्राप्तिः अस्ति, एवं कथनमस्ति। अन्नाद्यः अर्थात् श्रद्धायाः पक्वतमं रूपम्।

     ऋग्वेदः ५.६१ सूकतस्य ऋषीणां मध्ये एकः ऋषिः अर्चनाना-पुत्रः श्यावाश्वः अस्ति। अस्य व्याख्यायार्थं एकः आख्यानः निर्मितमस्ति (बृहद्देवता ५.५०)। अस्मिन् आख्याने श्यावाश्वः शशीयसी कन्यायाः भार्यारूपेण प्राप्तिः तदैव कर्तुं शक्नोति यदा सः मरुतां दर्शनं कृत्वा ऋषिपदं गृह्णाति। अत्र मरुतां दर्शनं साधनायाः विस्तारं मर्त्यस्तरयावत्, व्यवहारस्य स्तर यावत् करणं प्रतीयते। श्यावाश्वं साम्नः गानं तृतीयसवने भवति। तृतीयसवनमपि मर्त्यस्तरस्य प्रतीकमस्ति।