पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(Shamku - Shtheevana)

Radha Gupta, Suman Agarwal & Vipin Kumar

 

Home

 

Shamku -  Shankushiraa  ( words like Shakata/chariot, Shakuna/omens, Shakuni, Shakuntalaa, Shakti/power, Shakra, Shankara, Shanku, Shankukarna etc. )

Shankha - Shataakshi (Shankha, Shankhachooda, Shachi, Shanda, Shatadhanvaa, Shatarudriya etc.)

Shataananda - Shami (Shataananda, Shataaneeka, Shatru / enemy, Shatrughna, Shani / Saturn, Shantanu, Shabara, Shabari, Shama, Shami etc.)

Shameeka - Shareera ( Shameeka, Shambara, Shambhu, Shayana / sleeping, Shara, Sharada / winter, Sharabha, Shareera / body etc.)

Sharkaraa - Shaaka   (Sharkaraa / sugar, Sharmishthaa, Sharyaati, Shalya, Shava, Shasha, Shaaka etc.)

Shaakataayana - Shaalagraama (Shaakambhari, Shaakalya, Shaandili, Shaandilya, Shaanti / peace, Shaaradaa, Shaardoola, Shaalagraama etc.)

Shaalaa - Shilaa  (Shaalaa, Shaaligraama, Shaalmali, Shaalva, Shikhandi, Shipraa, Shibi, Shilaa / rock etc)sciple, Sheela, Shuka / parrot etc.)

Shilaada - Shiva  ( Shilpa, Shiva etc. )

Shivagana - Shuka (  Shivaraatri, Shivasharmaa, Shivaa, Shishupaala, Shishumaara, Shishya/de

Shukee - Shunahsakha  (  Shukra/venus, Shukla, Shuchi, Shuddhi, Shunah / dog, Shunahshepa etc.)

Shubha - Shrigaala ( Shubha / holy, Shumbha, Shuukara, Shoodra / Shuudra, Shuunya / Shoonya, Shoora, Shoorasena, Shuurpa, Shuurpanakhaa, Shuula, Shrigaala / jackal etc. )

Shrinkhali - Shmashaana ( Shringa / horn, Shringaar, Shringi, Shesha, Shaibyaa, Shaila / mountain, Shona, Shobhaa / beauty, Shaucha, Shmashaana etc. )

Shmashru - Shraanta  (Shyaamalaa, Shyena / hawk, Shraddhaa, Shravana, Shraaddha etc. )

Shraavana - Shrutaayudha  (Shraavana, Shree, Shreedaamaa, Shreedhara, Shreenivaasa, Shreemati, Shrutadeva etc.)

Shrutaartha - Shadaja (Shruti, Shwaana / dog, Shweta / white, Shwetadweepa etc.)

Shadaanana - Shtheevana (Shadaanana, Shadgarbha, Shashthi, Shodasha, Shodashi etc.)

 

 

शुनः/शुनम्

 

संदर्भ

*शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन् भरे॒ नृत॑मं॒ वाज॑सातौ। शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम्॥ - ऋ. 3.30.22, 31.22, 32.17, 34.11, 35.11, 36.11, 38.10, 39.9, 43.8, 48.5, 49.5, 50.5, 10.89.18, 104.11, शौ.अ. 20.11.11, तै.ब्रा. 2.4.4.3, साम 329

*शु॒नं वा॒हाः शु॒नं नरः॑ शु॒नं कृ॑षतु॒ लाङ्ग॑लम्। शु॒नं व॑र॒त्रा ब॑ध्यन्तां शु॒नमष्ट्रा॒मुदि॑ङ्गय॥ - ऋ. 4.57.4

*शु॒नं नः॒ फाला॒ वि कृ॑षन्तु॒ भूमिं॑ शु॒नं की॒नाशा॑ अ॒भि य॑न्तु वा॒हैः। शु॒नं प॒र्जन्यो॒ मधु॑ना॒ पयो॑भिः॒ शुना॑सीरा शु॒नम॒स्मासु॑ धत्तम्॥ - ऋ. 4.57.8

*चातुर्मास्ययागे शुनासीरीय पर्व : अथ यस्माच्छुनासीर्येण यजेत। या वै देवानां श्रीरासीत् साकमेधैरीजानानां विजिग्यानानाम् तच्छुनम्। अथ यः संवत्सरस्य प्रजितस्य रस आसीत् तत्सीरम्। - मा.श. 2.6.3.2

*हस्तिषट् काण्डे गार्हपत्यचयनम् : स वाऽआत्मानमेव विकृषति न पक्षपुच्छानि। आत्मंस्तदन्नं दधाति। यदु वाऽआत्मन्नन्नं धीयते तदात्मानमवति, तत्पक्षपुच्छानि। अथ यत्पक्षपुच्छेषु नैव तदात्मानमवति, न पक्षपुच्छानि। स दक्षिणार्द्धेनाग्नेरन्तरेण परिश्रितः प्राचीं प्रथमां सीतां कृषति। शुनं सुफाला विकृषन्तु भूमिं शुनं कीनाशा अभियन्तु वाहैः(वा.सं. 12.69) इति। शुनं शुनमिति। यद्वै समृद्धम् तच्छुनम्। समर्धयत्येवैनामेतत्। - मा.श. 7.2.2.9

श्वा

त्वमग्ने मनवे द्यामवाशयः पुरूरवसे सुकृते सुकृत्तरः ।
श्वात्रेण यत्पित्रोर्मुच्यसे पर्या त्वा पूर्वमनयन्नापरं पुनः ॥ऋ १.३१.४

श्वात्रेण – क्षिप्रमथनेन – सा.भा.

अश्वी रथी सुरूप इद्गोमाँ इदिन्द्र ते सखा ।
श्वात्रभाजा वयसा सचते सदा चन्द्रो याति सभामुप ॥८.४.९

श्वा॒त्रम् – धननाम, श्वात्रति – गतिकर्मा, श्वा॒त्रम् – पदनाम

आदू नु ते अनु क्रतुं स्वाहा वरस्य यज्यवः ।
श्वा॒त्रमर्का अनूषतेन्द्र गोत्रस्य दावने ॥८.६३.५

श्वात्रमिति क्षिप्रनाम

अस्याजरासो दमामरित्रा अर्चद्धूमासो अग्नयः पावकाः ।
श्वितीचयः श्वा॒त्रासो भुरण्यवो वनर्षदो वायवो न सोमाः ॥१०.४६.७

श्वात्रासः – क्षिप्रनाम

अहं तदासु धारयं यदासु न देवश्चन त्वष्टाधारयद्रुशत् ।
स्पार्हं गवामूधस्सु वक्षणास्वा मधोर्मधु श्वात्र्यं॒ सोममाशिरम् ॥१०.४९.१०

श्वात्रम् क्षिप्रनाम

यो होतासीत्प्रथमो देवजुष्टो यं समाञ्जन्नाज्येना वृणानाः ।
स पतत्रीत्वरं स्था जगद्यच्छ्वा॒त्रमग्निरकृणोज्जातवेदाः ॥१०.८८.४

श्वात्रम् क्षिप्रनाम

उष्टारेव फर्वरेषु श्रयेथे प्रायोगेव॒ श्वात्र्या॒ शासुरेथः ।
दूतेव हि ष्ठो यशसा जनेषु माप स्थातं महिषेवावपानात् ॥१०.१०६.२

शु क्षिप्रमतनं श्वात्रम् ।

तुभ्यं सुतास्तुभ्यमु सोत्वासस्त्वां गिरः॒ श्वात्र्या॒ आ ह्वयन्ति ।
इन्द्रेदमद्य सवनं जुषाणो विश्वस्य विद्वाँ इह पाहि सोमम् ॥१०.१६०.२

श्वात्र्याः शु आशु शीघ्रमतन्त्यः प्रवर्तमानाः गिरः 

श्वात्रोसि प्रचेता – तां १.४.६

दीक्षितधर्माः--अथ व्रतं व्रतयित्वा नाभिमुपस्पृशते । श्वात्राः पीता भवत यूयमापो अस्माकमन्तरुदरे सुशेवाः – माश ३.२.२.१९

स उपसृजति । श्वात्रा स्थ वृत्रतुर इति शिवा ह्यापस्तस्मादाह श्वात्रा स्थेति वृत्रतुर इति  - माश ३.९.४.१६

अग्निष्टुत् क्रतु-- श्विचीचयः श्वात्रासो भुरण्यवः । वनर्षदो वायवो न सोमाः । तैब्रा २.७.१२.१